भगवद्गीता यथारूप 108 महत्त्वपूर्ण श्लोक
अध्याय छह ध्यानयोग
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समाः ।
श्रुचीनां श्रीमतां ग्रेहे योगभ्रष्टोSभिजायते ॥ 41 ॥
प्राप्य– प्राप्त करके;पुण्य-कृताम्– पुण्य कर्म करने वालों के;लोकान्– लोकों में;उषित्वा– निवास करके;शाश्वतीः– अनेक;समाः– वर्ष;शुचीनाम्– पवित्रात्माओं के;श्री-मताम्– सम्पन्न लोगों के;ग्रेहे– घर में;योग-भ्रष्टः– आत्म-साक्षात्कार के पथ से च्युत व्यक्ति;अभिजायते– जन्म लेता है।