Śrīmad Bhāgavatam 4.7.17
vaiṣṇavaḿ yajña-santatyai
tri-kapālaḿ dvijottamāḥ
puroḍāśaḿ niravapan
vīra-saḿsarga-śuddhaye
SYNONYMS:
vaiṣṇavam — meant for Lord Viṣṇu or His devotees; yajña — sacrifice; santatyai — for performances; tri-kapālam — three kinds of offerings; dvija-uttamāḥ —