Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 5.18.22
mat-prāptaye 'jeśa-surāsurādayas
tapyanta ugraḿ tapa aindriye dhiyaḥ
ṛte bhavat-pāda-parāyaṇān na māḿ
vindanty ahaḿ tvad-dhṛdayā yato 'jita
SYNONYMS
mat-prāptaye — to obtain my mercy; aja — Lord Brahmā; īśa — Lord Śiva; sura — the other demigods, headed by King Indra, Candra and Varuṇa; asura-ādayaḥ — aswell as the demons; tapyante — undergo; ugram — severe; tapaḥ — austerity; aindriye dhiyaḥ — whose minds are absorbed in thoughts of superior sense gra
