vande vinaya-bhāvāḍhyaṁ
sākṣād bhāgavatāmṛtam
śāstra-marma-vidāṁ varyaṁ
gopī-prāṇa-dhanaṁ prabhum
virahānale no dagdhān
bhaviṣya-bhaya-pīḍitān
pīyūṣa-bindubhir vāṇyāḥ
poṣayānātha-jīvitān
vande—I bow down; vinaya-bhāva—with humility; āḍhyam—to one who is endowed with; sākṣāt—to him who is personified; bhāgavata-amṛtam—nectar of the Śrīmad-Bhāgavatam and of the Bṛhad-bhāgavatāmṛta; śāstra—of the sacred scriptures; marma—mysteries; vidām—of those who know; varyam—to the most eminent; gopī—of the g