हतोत्साहित हो जाना
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रुन्भुंक्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भाव सव्यसाचिन्। ३३।
तस्मात्– अतएव;त्वम्–तुम;उत्तिष्ट– उठो;यशः– यश;लभस्व– प्राप्त करो;जित्वा– जीतकर;शत्रून्–शत्रुओं को;भुङ्क्ष्व– भोग करो;राज्यम्– राज्य का;समृद्धम्– सम्पन्न;मया–मेरे द्वारा;एव– निश्चय ही;एते– ये सब;निहताः– मारे गये;पूर्वम् एव– पहलेही;निमित्त-मात्रम्– केवल कारण मात्र;भव– बनो;सव्य-साचिन्– हे सव्यसाची।






