nāścaryam etad yad asatsu sarvadā
mahad-vinindā kuṇapātma-vādiṣu
serṣyaḿ mahāpūruṣa-pāda-pāḿsubhir
nirasta-tejaḥsu tad eva śobhanam
SYNONYMS:
na — not; āścaryam — wonderful; etat — this; yat — which; asatsu — evil; sarvadā — always; mahat-vinindā — the deriding of great souls; kuṇapa-ātma-vādiṣu — among those who have accepted the dead body as the self; sa-īrṣyam — envy; mahā-pūruṣa — of great personalities; pāda-pāḿsubhiḥ — by the dust of the feet; nirasta-tejaḥ

