pratyudgama-praśrayaṇābhivādanaḿ
vidhīyate sādhu mithaḥ sumadhyame
prājñaiḥ parasmai puruṣāya cetasā
guhā-śayāyaiva na deha-mānine
SYNONYMS:
pratyudgama — standing up from one's seat; praśrayaṇa — welcoming; abhivādanam — obeisances; vidhīyate — are intended; sādhu — proper; mithaḥ — mutually; su-madhyame — my dear young wife; prājñaiḥ — by the wise; parasmai — unto the Supreme; puruṣāya — unto the Supersoul; cetasā — with the intelligence; guhā-śayāya — sitting withi