adyo 'vatarah purusah parasya
kalah svabhavah sad-asan-manas ca
dravyam vikaro guna indriyani
virat svarat sthasnu carisnu bhumnah
adyah -- first; avatarah -- incarnation; purusah -- Karanarnavasayi Visnu; parasya -- of the Lord; kalah -- time; svabhavah -- space; sat -- result; asat -- cause; manah -- mind; ca -- also; dravyam -- elements; vikarah -- material ego; gunah -- modes of nature; indriyani -- senses; virat -- the complete whole body; svarat --


