भगवद्गीता यथारूप 108 महत्वपूर्ण श्लोक
अध्याय 2 : गीता का सार
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्म सम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चचितं ब्रूहि तन्मे
शिष्यस्तेSहं शाधि मां त्वां प्रपन्नम् ।। 7।।
कार्पण्य– कृपणता;दोष– दुर्बलता से;उपहत– ग्रस्त;स्वभावः– गुण, विशेषताएँ;पृच्छामि– पूछ रहा हूँ;त्वाम्– तुम से;सम्मूढ– मोहग्रस्त;चेताः– हृदय में;यत्– जो;श्रेयः– कल्याणकारी;स्यात्– हो;निश्चचितम्– विश्चवासपूर्वक;ब्रूहि– कहो;तत्– वह;मे– मुझको;शिष्यः– शिष्य;ते– तुम्हारा;अहम्– मैं;शाधि– उपदेश दीजिये;माम्– मुझ
