yad-anghry-abhidhyana-samadhi-dhautaya
dhiyanupasyanti hi tattvam atmanah
vadanti caitat kavayo yatha-rucam
sa me mukundo bhagavan prasidatam
yat-anghri -- whose lotus feet; abhidhyana -- thinking of, at every second; samadhi -- trance; dhautaya -- being washed off; dhiya -- by such clean intelligence; anupasyanti -- does see by following authorities; hi -- certainly; tattvam -- the Absolute Truth; atmanah -- of the Supreme Lord and of oneself; vadanti --

