ka enam atropajuhava jihmam
dasyah sutam yad-balinaiva pustah
tasmin pratipah parakrtya aste
nirvasyatam asu purac chvasanah
kah -- who; enam -- this; atra -- here; upajuhava -- called for; jihmam -- crooked; dasyah -- of a kept mistress; sutam -- son; yat -- whose; balina -- by whose subsistence; eva -- certainly; pustah -- grown up; tasmin -- unto him; pratipah -- enmity; parakrtya -- enemy's interest; aste -- situated; nirvasyatam -- get him out; asu -