Replies

  • Sevak

    Hare Krsna

    There is no contradiction. 

    There are many many devotees who glorify Krsna in very sweet words. There will be many more songs that you may come across. Anything written by devotees glorifying Krsna is purifying. There is also Govinda Damodara Madhaveti song, Govindam adi purusam etc. Krsna's glories are unlimited. Krsna's devotees are unlimited.

    Hare Krsna

    • Sevak
      Hare Krsna
      These are two different songs. There can be many Krishnashtakams.
    • and this is the one i found in iskcon and gaudiya websites.so which one is krishnasthakam composed by sankaracharya?

      (1)

      bhaje vrajaika-maṇḍanaḿ samasta-pāpa-khaṇḍanaḿ

      sva-bhakta-citta-rañjanaḿ sadaiva nanda-nandanam

      su-piccha-guccha-mastakaḿ su-nāda-veṇu-hastakam

      anańga-rańga-sāgaraḿ namāmi kṛṣṇa-nāgaram

       

      (2)

      manoja-garva-mocanaḿ viśāla-lola-locanaḿ

      vidhūta-gopa-śocanaḿ namāmi padma-locanam

      karāravinda-bhūdharaḿ smitāvaloka-sundaraḿ

      mahendra-māna-dāraṇaḿ namāmi kṛṣṇa-vāraṇam

       

      (3)

      kadamba-sūna-kuṇḍalaḿ su-cāru-gaṇḍa-maṇḍalaḿ

      vrajāńganaika-vallabhaḿ namāmi kṛṣṇa-durlabham

      yaśodayā sa-modayā sa-gopayā sa-nandayā

      yutaḿ sukhaika-nāyakam namāmi gopa-nāyakam

       

      (4)

      sadaiva pāda-pańkajaḿ madīya-mānase nijam

      dadhānam uttamālakaḿ namāmi nanda-bālakam

      samasta-doṣa-śoṣaṇaḿ samasta-loka-poṣaṇaḿ

      samasta-gopa-mānasaḿ namāmi kṛṣṇa-lālasam

       

      (5)

      bhuvo bharāvatārakaḿ bhavābdhi-karṇadhārakaḿ

      yaśomatī-kiśorakaḿ namāmi dugdha-corakam

      dṛg-anta-kranta-bhańginaḿ sadā-sadāli-sańginaḿ

      dine dine navaḿ navaḿ namāmi nanda-sambhavam

       

      (6)

      guṇākaraḿ sukhākaraḿ kṛpākaraḿ kṛpāvaraḿ

      sura-dviṣan-nikandanaḿ namāmi gopa-nandanam

      navīna-gopa-nāgaraḿ navīna-keli-lampaṭaḿ

      namāmi megha-sundaraḿ taḍit-prabhā-lasat-paṭam

       

      (7)

      samasta-gopa-nandanaḿ hṛd-ambujaika-mohanaḿ

      namāmi kuñja-madhya-gaḿ prasanna-bhānu-śobhanam

      nikāma-kāma-dāyakaḿ dṛg-anta-cāru-sāyakaḿ

      rasāla-veṇu-gāyakaḿ namāmi kuñja-nāyakam

       

      (8)

      vidagdha-gopikā-mano-manojña-talpa-śāyinaḿ

      namāmi muñja-kānane pravṛddha-vahni-pāyinam

      yadā tadā yathā tathā tathaiva kṛṣṇa-sat-kathā

      mayā sadaiva gīyatāḿ tathā kṛpā vidhīyatām

       

      (9)

      pramāṇikāṣṭaka-dvayaḿ japaty adhītya yaḥ pumān

      bhavet sa nanda-nandane bhave bhave su-bhaktimān

       

    • This is one i found in general / the lyrics used in all the krishnastakam videos in youtube by various singers

      vasudeva sutaṃ devaṃ kaṃsa cāṇūra mardanam |
      devakī paramānandaṃ kṛṣṇaṃ vande jagadgurum ||

      atasī puṣpa saṅkāśaṃ hāra nūpura śobhitam |
      ratna kaṅkaṇa keyūraṃ kṛṣṇaṃ vande jagadgurum ||

      kuṭilālaka saṃyuktaṃ pūrṇacandra nibhānanam |
      vilasat kuṇḍaladharaṃ kṛṣṇaṃ vande jagadguram ||

      mandāra gandha saṃyuktaṃ cāruhāsaṃ caturbhujam |
      barhi piṃchāva cūḍāṅgaṃ kṛṣṇaṃ vande jagadgurum ||

      utphulla padmapatrākṣaṃ nīla jīmūta sannibham |
      yādavānāṃ śiroratnaṃ kṛṣṇaṃ vande jagadgurum ||

      rukmiṇī keḷi saṃyuktaṃ pītāmbara suśobhitam |
      avāpta tulasī gandhaṃ kṛṣṇaṃ vande jagadgurum ||

      gopikānāṃ kucadvanda kuṅkumāṅkita vakṣasam |
      śrīniketaṃ maheṣvāsaṃ kṛṣṇaṃ vande jagadgurum ||

      śrīvatsāṅkaṃ mahoraskaṃ vanamālā virājitam |
      śaṅkhacakra dharaṃ devaṃ kṛṣṇaṃ vande jagadgurum ||

      kṛṣṇāṣṭaka midaṃ puṇyaṃ prātarutthāya yaḥ paṭhet |
      koṭijanma kṛtaṃ pāpaṃ smaraṇena vinaśyati ||

    • Hare Krishna.

      The contradiction i mean is the verse that i found in youtube/in general for krishnasthakam is totally different frm the one i found in iskcon/gaudiya websites.
      the verses are totally different,check out the 2 link i gave u...you will know there is differences in both

      but both source says its Krishnasthakam composed by Sripad Sankaracharya.

      i need any devotees to clear up this confusion..
      any IDT admins? any senior devotees? experienced devotees?or anyone knows and aware about this ?

This reply was deleted.