sitaram (5)

मैथिली महोपनिषद् —

नित्यां निरञ्जनां शुद्धां रामाऽभिन्नां महेश्वरीम् । मातरं मैथिलीं वन्दे गुणग्रामां रमारमाम् ॥ १॥
ॐ तत्सत् । रामरूपिणे परब्रह्मणे नमः। अथ हवैकदा रनसिंहासने समारूढां भगवतीं मैथिलीं लाट्यायनः कौञ्जायनः खाडायनो भलन्दनो विल्व ऐलाक्यस्तालुक्ष्य एते सप्त ऋषयः प्रेत्यतामूचुः । भूर्भुवः स्वः । सप्तद्वीपा वसुमती । त्रयो लोकाः । अन्तरिक्षम् । सर्वे त्वयि निवसन्ति । आमोदः। प्रमोदः । विमोदः । सम्मोदः । सर्वांस्त्वं सन्धत्से । आञ्जनेयाय ब्रह्मविद्या प्रदात्रि धात्रित्वां सर्वे वयं प्रणमामह

Read more…

 सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।

अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

main-qimg-4dc40a9d67e17e9a2b2c76beeee87eb4-lq

Very great question !!

See, Brahma Sūtra & Vedās are in highly coded form as God himslef loves what is described in esoteric terms (परोक्ष=गुप्त रूप). Because according to Maha-Purusha-s these Scriptures are very illusionary as they contains everything and they themselves don't want that people come out from this illusion. जैसे गंगा में प्रत्येक प्रकार का पानी बहता है जैसे नगर का, घर का, किसी राज्य का, किसी

Read more…

What is Sri Sampradaya

सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

Śrī Sampradaya is one of the four religious communities of the Vaishnavas that form the crux of the Hindu religion. It is a Vedic evidences that it was born with the consent of Śrī Rām and Śrimati Sītā Maharani.

main-qimg-bb108b42a65ebb73bf53f02789d3fe8a-lq

In this community, the word Śrī has been used; which is normally prefixed for Sri Devi i.e. Śrī Sita Devi.

श्रीश्च ते लक्ष्मीश्च पत्नयावहोरात्रे

Shukla-Yajurveda 31/22 says:

"O' Paratpar Purusa (Rama),

Read more…

Is Shri Ram Human?

सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

Get clear view of Shlokā;

आत्मानं मानुषं मन्ये रामं दशरथात्मजम् || (६-११७-११)

Many of us some times get easily confused with this shlokā, as we think the word maanuSham here means human. But this is not true, earlier I have already explained it and you guys have given a very good response in that but this time let's see same Shlokā with a quite different meaning.

The actual meaning of Manushya is successors of

Read more…

सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

main-qimg-dcb9b648613a78b202795450cdd9386d-lq

First get clear that every deity is menifestation of Paratpār Par-Brahmā Śrī Rām as said by Vedas ITSELF, so according to that it's Śrī Rām alone who appears in every form;

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
राम एव परं ब्रह्म राम एव परं तपः ।।
राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ।।
वायुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति ।
वायुपुत्रं विघ्नेश

Read more…