मैथिली महोपनिषद् (1)

मैथिली महोपनिषद् —

नित्यां निरञ्जनां शुद्धां रामाऽभिन्नां महेश्वरीम् । मातरं मैथिलीं वन्दे गुणग्रामां रमारमाम् ॥ १॥
ॐ तत्सत् । रामरूपिणे परब्रह्मणे नमः। अथ हवैकदा रनसिंहासने समारूढां भगवतीं मैथिलीं लाट्यायनः कौञ्जायनः खाडायनो भलन्दनो विल्व ऐलाक्यस्तालुक्ष्य एते सप्त ऋषयः प्रेत्यतामूचुः । भूर्भुवः स्वः । सप्तद्वीपा वसुमती । त्रयो लोकाः । अन्तरिक्षम् । सर्वे त्वयि निवसन्ति । आमोदः। प्रमोदः । विमोदः । सम्मोदः । सर्वांस्त्वं सन्धत्से । आञ्जनेयाय ब्रह्मविद्या प्रदात्रि धात्रित्वां सर्वे वयं प्रणमामह

Read more…