ramanand (2)

सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

Guru Parampara Sri Sampraday (Ramanand Sampraday) starts from Sri SitaRam. This is one of the most oldest lineage in Sanātan Dharm whose mentions are found in Vedas, which is continuing till today & will further continue. Few people have a very silly confusion regarding the Sri Ramananda Sampraday that it started when Śrīmad Jagadguru Rāmānandāchārya appeared. But this is false at all. Before Śrīmad Rāmānand

Read more…

सीतानाथ समारम्भां रामानन्दार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे श्रीगुरू परम्पराम् ।।

main-qimg-dcb9b648613a78b202795450cdd9386d-lq

First get clear that every deity is menifestation of Paratpār Par-Brahmā Śrī Rām as said by Vedas ITSELF, so according to that it's Śrī Rām alone who appears in every form;

एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
राम एव परं ब्रह्म राम एव परं तपः ।।
राम एव परं तत्त्वं श्रीरामो ब्रह्म तारकम् ।।
वायुत्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति ।
वायुपुत्रं विघ्नेश

Read more…