Govinda Damodara Madhaveti
(1)
 agre kurūṇām atha pāṇḍavānāṁ
 duḥśāsanenāhṛta-vastra-keśā
 kṛṣṇā tadākrośad ananya-nāthā
 govinda dāmodara mādhaveti
Before the assembled Kurus and pandavas, when Duḥśāsana caught her hair and
 clothing, Kṛṣṇā (Draupadī), having no other Lord, cried out, ” Govinda,
 Dāmodara, Mādhava!”
(2)
 śrī kṛṣṇa viṣṇo madhu-kaiṭabhāre
 bhaktānukampin bhagavan murāre
 trāyasva māṁ keśava lokanātha
 govinda dāmodara mādhaveti
O Lord Kṛṣṇa, Viṣṇu, enemy of the Madhu and Kaiṭabha demons; O Supreme
 Personality of Godhead, enemy of Mura, merciful upon the devotees; O Keśava,
 Lord of the worlds, Govinda, Dāmodara, Mādhava, please deliver me.
(3)
 vikretukāmā kila gopa-kanyā
 murāri-pādārpita-citta-vṛttiḥ
 dadhyādikaṁ mohavaśād avocad
 govinda dāmodara mādhaveti
Though desiring to sell milk, dahī, butter, etc., the mind of a young gopī
 was so absorbed in the lotus feet of Kṛṣṇa that instead of calling out “Milk
 for sale,” she bewilderedly said, “Govinda!”, Dāmodara!”, and “Mādhava!”
(4)
 ulūkhale sambhṛta-tanḍulāṅś ca
 saṅghaṭṭayantyo musalaiḥ pramugdhāḥ
 gāyanti gopyo janitānurāgā
 govinda dāmodara mādhaveti
Their grinding-mortars full of grains, the gopīs minds are overcome as they
 thresh with their pestles, singing “Govinda, Dāmodara, Mādhava!”
(5)
 kācit karāmbhoj a-puṭe niṣaṇṇaṁ
 krīḍā-śukaṁ kiṁśuka-rakta-tuṇḍam
 adhyāpayām āsa saroruhākṣī
 govinda dāmodara mādhaveti
A lotus-eyed girl instructed the red-beaked pet parrot that was seated in
 the cup of her lotus hand; she said, “Govinda, Dāmodara, Mādhava . . .”
(6)
 gṛhe gṛhe gopa-vadhū-samūhaḥ
 prati-kṣaṇaṁ piñjara-sārikānām
 skhalad-giraṁ vācayituṁ pravṛtto
 govinda dāmodara mādhaveti
In each and every house, a bevy of gopa-women is engaged in making the caged
 parrots constantly utter with broken words, “Govinda,” “Dāmodara,” and
 Mādhava.”
(7)
 paryyaṇkikābhājam alam kumāraṁ
 prasvāpayantyo ‘khila-gopa-kanyāḥ
 jaguḥ prabandhaṁ svara-tāla-bandhaṁ
 govinda dāmodara mādhaveti
With the little boy lying in the swing, all of the gopīs used to expertly
 sing compositions set to musical notes and rhythm; they went, “Govinda,
 Dāmodara, Mādhava,” while putting Him to rest.
(8)
 rāmānujaṁ vīkṣaṇa-keli-lolaṁ
 gopi gṛhītvā nava-nīta-golam
 ābālakaṁ bālakam ājuhāva
 govinda dāmodara mādhaveti
The younger brother of Balarāma, playing mischieviously, was dodging about
 her with restless eyes. Taking a ball of fresh butter to lure Him over, a
 gopī called Him: “O Govinda, Dāmodara, Mādhava . . .”
(9)
 vicitra-varṇābharaṇābhirāme-
 -bhidhehi vaktrāmbuja-rājaḥaṁse
 sadā madīye rasane ‘gra-raṇge
 govinda dāmodara mādhaveti
O my tongue, since my mouth has become like a lotus by dint of the presence
 there of these eloquent, ornamental, delightful syllables, you are like the
 swan that plays there. As your foremost pleasure, always articulate the
 names, “Govinda,” “Dāmodara,” and “Mādhava.”
(10)
 aṅkādhirūḍhaṁ śiśu-gopa-gūḍhaṁ
 stanaṁ dhayantaṁ kamalaika-kāntam
 sambodhayām āsa mudā yaśodā
 govinda dāmodara mādhaveti
The one and only Lord of Lakṣmīdevī, as an inconspicuous little cowherd
 baby, was seated in the lap of mother Yaśodā, drinking her breast-milk.
 Merged in bliss, she addressed Him as “Govinda,” “Dāmodara,” and “Mādhava.”
(11)
 krīḍantam antar-vrajam ātmanaṁ svaṁ
 samaṁ vayasyaiḥ paśu-pāla-bālaiḥ
 premṇā yaśodā prajuhāva kṛṣṇaṁ
 govinda dāmodara mādhaveti
In Vraja-dhāma, Kṛṣṇa was playing with His playmates, the boys of His age
 who protected the animals. With great love, mother Yaśodā called out to her
 own son, “O Govinda, Dāmodara, Mādhava!”
(12)
 yaśodayā gāḍham ulūkhalena
 go-kaṇṭha-pāśena nibadhyamanam
 ruroda mandaṁ navanīta-bhojī
 govinda dāmodara mādhaveti
Being firmly tied up to the grinding mortar with a cow’s rope by mother
 Yaśodā, the plunderer of butter softly whimpered. “Govinda, Dāmodara,
 Mādhava.”
(13)
 nijāṅgaṇe kaṅkaṇa-keli-lolaṁ
 gopī gṛhītvā navanīta-golam
 āmardayat pāṇi-talena netre
 govinda dāmodara mādhaveti
In His own courtyard, Kṛsṇa was carelessly playing with a bracelet. So the
 gopī took a ball of butter to Him, and shutting His eyes with her palm, she
 distracted Him, “O Govinda, Dāmodara, Mādhava . . .(Guess what I have for
 you!)”
(14)
 gṛhe gṛhe gopa-vadhū-kadambāḥ
 sarve militvā samavāya-yoge
 puṇyāni nāmāni paṭhanti nityaṁ
 govinda dāmodara mādhaveti
In house after house, groups of cowherd ladies gather on various occasions,
 and together they always chant the transcendental names of Kṛṣṇa–”Govinda,
 Dāmodara, and Mādhava.”
(15)
 mandāra-mūle vadanābhirāmaṁ
 bimbādhare pūrita-veṇu-nādam
 go-gopa-gopī-jana-madhya-saṁsthaṁ
 govinda dāmodara mādhaveti
His face is pleasing, and the flute at His lips is filled with Divine sound.
 Amidst the cows, gopas, and gopīs, He stands at the base of a coral tree.
 Govinda, Dāmodara, Mādhava!
(16)
 utthāya gopyo ‘para-rātra-bhoge
 smṛtvā yaśodā-suta-bāla-kelim
 gāyanti proccair dadhi-manthayantyo
 govinda dāmodara mādhaveti
Having risen early in the Brahma-muhūrta, and remembering the childish
 activities of the Son of mother Yaśodā, the gopīs loudly sing while churning
 butter–”Govinda, Dāmodara, Mādhava!”
(17)
 jagdho ‘tha datto navanīta-piṇḍo
 gṛhe yaśodā vicikitsayantī
 uvāca satyaṁ vada he murāre
 govinda dāmodara mādhaveti
Having churned and then set aside a fresh lump of butter in the house,
 mother Yaśodā was now suspicious–it had been eaten. She said, “Hey–Murāri!
 Govinda, Dāmodara, Mādhava, now tell me the truth . . .”
(18)
 abhyarcya gehaṁ yuvatiḥ pravṛddha-
 -prema-pravāhā dadhi nirmamantha
 gāyanti gopyo ‘tha sakhī-sametā
 govinda dāmodara mādhaveti
Having finished worship at home, a young gopī, (like) a strong current of
 love for Kṛṣṇa, churned the butter, and then joins together with all the
 gopīs and their friends and they sing, “Govinda, Dāmodara, Mādhava!”
(19)
 kvacit prabhāte dadhi-pūrṇa-pātre
 nikṣipya manthaṁ yuvatī mukundam
 ālokya gānaṁ vividhaṁ karoti
 govinda dāmodara mādhaveti
One time, early in the morning, just as a girl had put aside her churn in a
 pot full of butter–she saw Mukunda. She then began to sing songs in various
 ways, about Govinda, Dāmodara, and Mādhava.
(20)
 krīḍāparaṁ bhojana-majjanārthaṁ
 hitaiṣiṇī strī tanujaṁ yaśodā
 ājūhavat prema-pari-plutākṣī
 govinda dāmodara mādhaveti
(Without having even bathed or eaten,) Kṛṣṇa was absorbed in play.
 Overwhelmed with affection, mother Yaśodā, who thought only of her son’s
 welfare, called out, “Govinda, Dāmodara, Mādhava! (Come, take your bath and
 eat something.)”
(21)
 sukhaṁ śayānaṁ nilaye ca viṣṇuṁ
 devarṣi-mukhyā munayaḥ prapannāḥ
 tenācyute tanmayatāṁ vrajanti
 govinda dāmodara mādhaveti
Devaṛṣi Nārada and other Munis are always surrendered to Lord Viṣṇu, who
 rests upon His couch. They always chant the names of “Govinda,” “Dāmodara,”
 and “Mādhava,” and thus they attain spiritual forms similar to His.
(22)
 vihāya nidrām aruṇodaye ca
 vidhāya kṛtyāni ca vipramukhyāḥ
 vedāvasāne prapaṭhanti nityaṁ
 govinda dāmodara mādhaveti
After giving up sleep at dawn, having completed their ritualistic duties,
 and at the end of their Vedic chanting, the best of the learned brāhmaṇas
 always loudly chant, “Govinda, Dāmodara, Mādhava!”
(23)
 vṛndāvane gopa-gaṇāś ca gopyo
 vilokya govinda-viyoga-khinnam
 rādhāṁ jaguḥ sāśru-vilocanābhyāṁ
 govinda dāmodara mādhaveti
In Vṛndāvana, seeing Śrīmatī Rādhārāṇī overwhelmed with separation from
 Govinda, groups of gopas and gopīs sang, with tears in their lotus eyes,
 “Govinda! Dāmodara! O Mādhava!”
(24)
 prabhāta-sañcāra-gatā nu gāvas
 tad-rakṣaṇārthaṁ tanayaṁ yaśodā
 prābodhayat pāṇi-talena mandaṁ
 govinda dāmodara mādhaveti
The cows having already gone out to graze early in the morning, mother
 Yaśodā gently roused her sleeping son with the palm of her hand, softly
 saying, “Govinda, Dāmodara, Mādhava.”
(25)
 pravāla-śobhā iva dīrgha-keśā
 vātāmbu-parṇāśana-pūta-dehāḥ
 mūle tarūṇāṁ munayaḥ paṭhanti
 govinda dāmodara mādhaveti
With long, matted hair the color of coral, and bodies purified by eating
 only leaves, water, and air, the sages sit beneath the trees and chant,
 “Govinda,” “Dāmodara,” and “Mādhava.”
(26)
 evaṁ bruvāṇā virahāturā bhṛśāṁ
 vraja-striyaḥ kṛṣṇa-viṣikta-mānasāḥ
 visṛjya lajjāṁ ruruduḥ sma su-svaraṁ
 govinda dāmodara mādhaveti
“After speaking these words, the ladies of Vraja, who were so attached to
 Kṛṣṇa, felt extremely agitated by their imminent separation from Him. They
 forgot all worldly shame and loudly cried out,’O Govinda! O Dāmodara! O
 Mādhava!’”
(27)
 gopī kadācin maṇi-piñjara-sthaṁ
 śukaṁ vaco vācayituṁ pravṛttā
 ānanda-kanda vraja-candra kṛṣṇa
 govinda dāmodara mādhaveti
Sometimes a gopī is engaged in teaching a parrot within a jewelled cage to
 recite names like: “Ānanda-kanda” (source of bliss), “Vraja-candra” (moon of
 Vraja), “Kṛṣṇa,” “Govinda,” “Dāmodara,” and “Mādhava.”
(28)
 go-vatsa-bālaiḥ śiśu-kāka-pakṣaṁ
 badhnantam ambhoja-dalāyatākṣam
 uvāca mātā cibukaṁ gṛhītvā
 govinda dāmodara mādhaveti
The lotus-eyed Lord was tying the śikhā of a cowherd boy to the tail of a
 calf when His mother caught Him, lifted up His chin, and said, “Govinda!
 Dāmodara! Mādhava!”
(29)
 prabhāta-kāle vara-vallavaughā
 go-rakṣaṇārthaṁ dhṛta-vetra-daṇḍāḥ
 ākārayām āsur anantam ādyam
 govinda dāmodara mādhaveti
In the early morning a group of His favorite cowherd boys arrived,
 stick-canes in hand, to take care of the cows. They addressed the unlimited,
 primeval Personality of Godhead, “Hey, Govinda, Dāmodara, Mādhava!”
(30)
 jalāśaye kāliya-mardanāya
 yadā kadambād apatan murāre
 gopāṅganāś cakruśur etya gopā
 govinda dāmodara mādhaveti
When Lord Murāri jumped from the Kadamba branch into the water to chastise
 the Kāliya serpent, all the gopīs and cowherd boys went there and cried out,
 “Oh! Govinda! Dāmodara! Mādhava!”
(31)
 akrūram āsādya yadā mukundaś
 cāpotsavārthaṁ mathurāṁ praviṣṭaḥ
 tadā sa paurair jayatīty abhāṣi
 govinda dāmodara mādhaveti
After Lord Mukunda had met with Akrūra and entered Mathurā to attend the
 ceremony of breaking the bow of Kaṁsa, all the citizens then shouted, “Jaya
 Govinda! Jaya Dāmodara! Jaya Mādhava!”
(32)
 kaṁsasya dūtena yadaiva nītau
 vṛndāvanāntād vasudeva-sūnau
 ruroda gopī bhavanasya madhye
 govinda dāmodara mādhaveti
When both sons of Vasudeva had actually been taken out of Vṛndāvana by the
 messenger of Kaṁsa, Yaśodā sobbed within the house, wailing, “Govinda,
 Dāmodara, Mādhava!”
(33)
 sarovare kāliya-nāga-baddhaṁ
 śiśuṁ yaśodā-tanayaṁ niśamya
 cakrur luṭantyaḥ pathi gopa-bālā
 govinda dāmodara mādhaveti
Hearing how the son of Yaśodā, who was but a child, was wrapped within the
 coils of the Kāliya serpent at the pond, the cowherd boys cried “Govinda!
 Dāmodara! Mādhava!” and scurried down the path.
(34)
 akrūra-yāne yadu-vaṁśa-nāthaṁ
 saṁgacchamānaṁ mathurāṁ nirīkṣya
 ūcur viyogāt kila gopa-bālā
 govinda dāmodara mādhaveti
Seeing the Lord of the Yadus proceeding towards Mathurā upon Akrūra’s
 chariot, the cowherd boys, upon realization of their impending separation,
 said, “O Govinda! Dāmodara, Mādhava! (Where are you going? Are You actually
 leaving us now?)
(35)
 cakranda gopī nalinī-vanānte
 kṛṣṇena hīnā kusume śayānā
 praphulla-nīlotpala-locanābhyāṁ
 govinda dāmodara mādhaveti
At the edge of a lotus forest, a gopī lay down upon the bed of flowers,
 bereft of Kṛṣṇa. Tears flowed from her lotus eyes (as she wept,) “Govinda,
 Dāmodara, Mādhava.”
(36)
 mātā-pitṛbhyāṁ parivāryamāṇā
 gehaṁ praviṣṭā vilalāpa gopī
 āgatya māṁ pālaya viśvanātha
 govinda dāmodara mādhaveti
Being very restricted by her mother and father, the lamenting gopī entered
 the house, thinking, “(Now that) I have arrived home, save me, O Lord of the
 universe! O Govinda, Dāmodara, Mādhava!”
(37)
 vṛndāvana-sthaṁ harim āśu buddhvā
 gopī gatā kāpi vanaṁ niśāyām
 tatrāpy adṛṣṭvāti-bhayād avocad
 govinda dāmodara mādhaveti
Thinking that Kṛṣṇa was in the forest, a gopī fled into the forest in the
 middle of night. But seeing that Kṛṣṇa wasn’t actually there, she became
 very fearful, and cried, “Govinda, Dāmodara, Mādhava!”
(38)
 sukhaṁ śayānā nilaye nije ‘pi
 nāmāni viṣṇoḥ pravadanti martyāḥ
 te niścitaṁ tanmayatāṁ vrajanti
 govinda dāmodara mādhaveti
Even the ordinary mortals comfortably seated at home who chant the names of
 Viṣṇu, “Govinda, Dāmodara,” and “Mādhava,” certainly attain (at least) the
 liberation of having a form similar to that of the Lord.
(39)
 sā nīrajākṣīm avalokya rādhāṁ
 ruroda govinda-viyoga-khinnām
 sakhī praphullotpala-locanābhyāṁ
 govinda dāmodara mādhaveti
Seeing Śrīmatī Rādhārāṇi crying from the pangs of separation from Govinda,
 the blooming lotus eyes of Rādhā’s girlfriend also filled with tears, and
 she too cried, “Govinda, Dāmodara, Mādhava.”
(40)
 jihve rasajñe madhura-priyā tvaṁ
 satyaṁ hitaṁ tvāṁ paramaṁ vadāmi
 āvarṇayethā madhurākṣarāṇi
 govinda dāmodara mādhaveti
O my tongue, you are fond of sweet things and are of discriminating taste; I
 tell you the highest truth, which is also the most beneficial. Please just
 recite these sweet syllables: “Govinda,” “Dāmodara,” and “Mādhava.”
(41)
 ātyantika-vyādhiharaṁ janānāṁ
 cikitsakaṁ veda-vido vadanti
 saṁsāra-tāpa-traya-nāśa-bījaṁ
 govinda dāmodara mādhaveti
The knowers of the Vedas say that this is the cure-all of the worst diseases
 of mankind, and that this is the seed of the destruction of the threefold
 miseries of material existence–”Govinda, Dāmodara, Mādhava!”
(42)
 tātājñayā gacchati rāmcandre
 salakṣmaṇe ‘raṇyacaye sasīte
 cakranda rāmasya nijā janitrī
 govinda dāmodara mādhaveti
Upon Rāmacandra’s going into the forest due to his father’s order, along
 with Lakṣmaṇa and Sītā, (and thus becoming) a forest-rover, His mother
 cried, “O Govinda, Dāmodara, Mādhava!”
(43)
 ekākinī daṇḍaka-kānanāntāt
 sā nīyamānā daśakandhareṇa
 sītā tadākrośad ananya-nāthā
 govinda dāmodara mādhaveti
Left there alone, Sītā was carried out of the forest by the ten-headed
 Rāvaṇa. At that time, accepting no other Lord, Sītā cried, “O Govinda!
 Dāmodara! Mādhava!”
(44)
 rāmādviyuktā janakātmajā sā
 vicintayantī hrdi rāma-rūpam
 ruroda sītā raghunatha pāhi
 govinda dāmodara mādhaveti
Separated from Rāma, the daughter of King Janaka was completely anxious, and
 with the form of Rāma within her heart, she cried, “O Raghunātha! Protect
 me! O Govinda, Dāmodara, Mādhava!”
(45)
 prasīda viṣṇo raghu-vaṁśa-nātha
 surāsurāṇāṁ sukha-duḥkha-heto
 ruroda sītā tu samudra-madhye
 govinda dāmodara mādhaveti
“O Lord Viṣṇu, be gracious! Lord of the Raghu clan, cause of the happiness
 and distress of gods and demons alike, O Govinda, Dāmoadara, Mādhava!” Thus
 Sītā cried, (by the time she had been carried) over the middle of the ocean.
(46)
 antar-jale grāha-gṛhīta-pādo
 visṛṣtā-vikliṣṭa-samasta-bandhuḥ
 tadā gajendro nitarāṁ jagāda
 govinda dāmodara mādhaveti
Caught by his foot and pulled into the water, Gajendra, his friends all
 harassed and frightened away, then called out incessantly, “Govinda,
 Dāmodara, Mādhava!”
(47)
 haṁsadhvajaḥ śaṅkhayuto dadarśa
 putraṁ kaṭāhe prapatantam enam
 puṇyāni nāmāni harer japantaṁ
 govinda dāmodara mādhaveti
Along with his priest Śaṅkhayuta, King Haṁsadhvaja saw his son Sudhanvā
 falling into a vat, but the boy was chanting the transcendental names of
 Hari, Govinda, Dāmodara, and Mādhava.
(48)
 durvāsaso vākyam upetya kṛṣṇā
 sā cābravīt kānana-vāsinīśam
 antaḥpraviṣṭaṁ manasājuhāva
 govinda dāmodara mādhaveti
Accepting Durvāsa Muni’s request (that she feed his thousands of disciples,
 even though she hadn’t the means to do this) Draupadī mentally called out to
 the Lord within, the Lord of a forest dweller (like her), and she said,
 “Govinda, Dāmodara, Mādhava!”
(49)
 dhyeyaḥ sadā yogibhir aprameyaḥ
 cintā-haraś cintita-pārijātaḥ
 kastūrikā-kalpita-nīla-varṇo
 govinda dāmodara mādhaveti
He is always meditated upon by the yogīs as being inscrutable. He is the
 remover of all anxieties, and is the desire-tree of all that is desireable.
 His bluish complexion is as attractive as Kastūrikā. Govinda! Dāmodara!
 Mādhava!
(50)
 saṁsāre-kūpe patito ‘tyagādhe
 mohāndha-pūrṇe viṣayābhitapte
 karāvalambaṁ mama dehi viṣṇo
 govinda dāmodara mādhaveti
I am fallen into the deep, dark well of material life, which is full of
 illusion and blind ignorance, and I am tormented by sensual existence. O my
 Lord, Viṣṇu, Govinda, Dāmodara, Mādhava, please grant me Your supporting
 hand to uplift me.
(51)
 tvām eva yāce mama dehi jihve
 samāgate daṇḍadhare kṛtānte
 vaktavyam evaṁ madhuraṁ su-bhaktyā
 govinda dāmodara mādhaveti
O my tongue, I ask only this of you, that at my meeting the bearer of the
 sceptre of chastisement (Yamarāja), you will utter this sweet phrase with
 great devotion: “Govinda, Dāmodara, Mādhava!”
(52)
 bhajasva mantraṁ bhava-bandha-muktyai
 jihve rasajñe su-labhaṁ manojñam
 dvaipāyanādyair munibhiḥ prajaptam
 govinda dāmodara mādhaveti
O my tongue, O knower of rasa, for release from the hellish bondage of
 material existence, just worship the charming, easily obtainable mantra that
 is chanted by Vedavyāsa and other sages: “Govinda, Dāmodara, Mādhava!”
(53)
 gopāla vaṁśīdhara rūpa-sindho
 lokeśa nārāyaṇa dīna-bandho
 ucca-svarais tvaṁ vada sarvadaiva
 govinda dāmodara mādhaveti
You should always and everywhere just loudly chant, “Gopāla, Vaṁśīdhara, O
 ocean of beauty, Lord of the worlds, Nārāyāṇa, O friend of the poor,
 Govinda, Dāmodara,” and “Mādhava.”
(54)
 jihve sadaiva bhaja sundarāṇi
 nāmāni kṛṣṇasya manoharāṇi
 samasta-bhaktārti-vināśanāni
 govinda dāmodara mādhaveti
O my tongue, just always worship these beautiful, enchanting names of
 Kṛṣṇa,”Govinda, Dāmodara,” and “Mādhava,” which destroy all the obstacles of
 the devotees.
 (55)
 govinda govinda hare murare
 govinda govinda mukunda kṛṣṇa
 govinda govinda rathāṅga-pāṇe
 govinda dāmodara mādhaveti
“O Govinda, Govinda, Hari, Murāri! O Govinda, Govinda, Mukunda, Kṛṣṇa! O
 Govinda, Govinda! O holder of the chariot wheel! O Govinda! O Dāmodara! O
 Mādhava!”
(56)
 sukhāvasāne tv idam eva sāraṁ
 duḥkhāvasāne tv idam eva geyam
 dehāvasāne tv idam eva jāpyaṁ
 govinda dāmodara mādhaveti
This indeed is the essence (found) upon ceasing the affairs of mundane
 happiness. And this too is to be sung after the cessation of all sufferings.
 This alone is to be chanted at the time of death of one’s material
 body–”Govinda, Dāmodara, Mādhava!”
(57)
 durvāra-vākyaṁ parigṛhya kṛṣṇā
 mṛgīva bhītā tu kathaṁ kathañcit
 sabhāṁ praviṣṭā manasājuhāva
 govinda dāmodara mādhaveti
Somehow or other accepting the unavoidable command of Duḥśāsana, Draupadī,
 like a frightened doe, entered the assembly of princes and within her mind
 cried out to the Lord, “Govinda, Dāmodara, Mādhava!”
(58)
 śrī kṛṣṇa rādhāvara gokuleśa
 gopāla govardhana-nātha viṣṇo
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
O tongue, drink only this nectar (of the names), “Śrī Kṛṣṇa, dearmost of
 Śrīmatī Rādhārāṇī, Lord of Gokula, Gopāla, Lord of Govardhana, Viṣṇu,
 Govinda, Dāmodara,” and “Mādhava.”
(59)
 śrīnātha viśveśvara viśva-mūrte
 śrī devakī-nandana daitya-śatro
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“Śrīnātha, Lord of the universe, form of the universe, beautiful son of
 Devakī, O enemy of the demons, Govinda, Dāmodara, Mādhava!” O my tongue,
 just drink this nectar.
(60)
 gopīpate kaṁsa-ripo mukunda
 lakṣmīpate keśava vāsudeva
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“Lord of the gopīs, enemy of Kaṁsa, Mukunda, husband of Lakṣmīdevī, Keśava,
 son of Vasudeva, Govinda, Dāmodara, Mādhava!” O my tongue, just drink this
 nectar.
(61)
 gopī-janāhlāda-kara vrajeśa
 go-cāraṇāraṇya-kṛta-praveśa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O You who give bliss to the gopīs! Lord of Vraja, You who have entered the
 forest for herding the cows, O Govinda, Dāmodara, Mādhava!” O my tongue,
 just drink this nectar.
(62)
 prāṇeśa viśvambhara kaiṭabhāre
 vaikuṇṭha nārāyaṇa cakra-pāṇe
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O Lord of my life! Upholder of the universe, foe of Kaiṭabha, Vaikuṇṭha,
 Nārāyaṇa, holder of the Sudarśana-cakra! Govinda, Dāmodara, Mādhava!” O my
 tongue, just drink this nectar.
(63)
 hare murāre madhusūdanādya
 śrī rāma sītāvara rāvaṇāre
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O Lord Hari, enemy of Mura, Madhusūdana, Śrī Rāma, dearmost of Sītā, enemy
 of Rāvaṇa, Govinda, Dāmodara, Mādhava!” O tongue, now just drink this
 nectar.
(64)
 śrī yādavendrādri-dharāmbujākṣa
 go-gopa-gopī-sukha-dāna-dakṣa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O best of the Yadus, O bearer of Govardhana hill, O lotus-eyed expert in
 giving happiness to the cows, the gopas, and the gopīs, Govinda, Dāmodara,
 Mādhava!” O tongue, please just drink this nectar.
(65)
 dharābharottāraṇa-gopa-veśa
 vihāra-līlā-kṛta-bandhu-śeṣa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O uplifter of the earth’s burdens in the guise of a cowherd boy, Lord of
 sportive pastimes in which Ananta-śeṣa has become Your brother! O Govinda,
 Dāmodara, Mādhava!” O my tongue, just drink this nectar.
(66)
 bakī-bakāghāsura-dhenukāre
 keśī-tṛṇāvarta-vighāta-dakṣa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O enemy of Bakī (Pūtanā), Bakāsura, Aghāsura, and Dhenuka, O Lord who
 expertly smashed Keśī and Tṛṇāvarta!” O tongue, just drink this
 nectar–”Govinda, Dāmodara, Mādhava!”
(67)
 śrī jānakī-jīvana rāmacandra
 niśācarāre bharatāgrajeśa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O Rāmacandra, O life and soul of the beautiful daughter of Janaka Mahārāja,
 enemy of the night-roving demons, O elder brother of Bhārata!” O my tongue,
 just drink this nectar–”Govinda, Dāmodara, Mādhava!”
(68)
 nārāyaṇānanta hare nṛsiṁha
 prahlāda-bādhāhara he kṛpālo
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“O Lord Nārāyaṇa, Ananta, Hari, Nṛsiṁhadeva, remover of the afflictions of
 Prahlāda, O merciful Lord! Govinda, Dāmodara, Mādhava!” O my tongue, simply
 drink this nectar.
(69)
 līlā-manuṣyākṛti-rāma-rūpa
 pratāpa-dāsī-kṛta-sarva-bhūpa
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
O Lord who assumed the man-like form of Rāma, who by dint of Your prowess,
 turned all other kings into Your servants! “O Govinda, Dāmodara, Mādhava!” O
 tongue, just drink this nectar.
(70)
 śrī kṛṣṇa govinda hare murāre
 he nātha nārāyaṇa vāsudeva
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
“Śrī Kṛṣṇa! Govinda! Hari! Murāri! O Lord, Nārāyaṇa, Vāsudeva!” O tongue,
 please drink only this nectar–”Govinda, Dāmodara, Mādhava!”
(71)
 vaktuṁ samartho ‘pi na vakti kaścid
 aho janānāṁ vyasanābhimukhyam
 jihve pibasvāmṛtam etad eva
 govinda dāmodara mādhaveti
Even though anyone is able to chant, still no one does. Alas! How determined
 people are for their own undoing! O tongue, just drink the nectar of these
 names–”Govinda, Dāmodara, Mādhava!”
iti śrī bilvamaṅgalācārya-viracitaṁ
 śrī govinda-dāmodara-stotraṁ saṁpūrṇam
Thus the Śrī Govinda Dāmodara Stotram composed by Śrī Bilvamaṅgalācārya is
 completed.
Replies
and translation?!