बढ़ाना जलाशय - बलराम की गोपियों का कीर्तन
१
कामात् सदा रक्षतु धेनुकारि: क्रोधात् सदा मां द्विविदप्रहारी ।
लोभात् सदा रक्षतु बल्वलारिर्मोहात् सदा मां किल मागधारि: ।।
२
प्रात: सदा रक्षतु वृष्णिधुर्य: प्राह्णे सदा मां मथुरापुरेन्द्र: ।
मध्यंदिने गोपसख: प्रपातु स्वराट् पराह्णेऽस्तु मां सदैव ।।
३
सायं फणीन्द्रोऽवतु मां सदैव परात्परो रक्षतु मां प्रदोषे ।
पूर्णे निशीथे च दरन्तवीर्य: प्रत्यूषकालेऽवतु मां सदैव ।।
४
विदिक्षु मां रक्षतु रेवतीपतिर्दिक्षु प्रलम्बारिरधो यदूद्वह: ।।
ऊर्ध्वं सदा मां बलभद्र आरात् तथा समन्ताद् बलदेव एव हि ।।
५
अन्त: सदाव्यात् पुरुषोत्तमो बहिर्नागेन्द्रलीलोऽवतु मां महाबल: ।
सदान्तरात्मा च वसन् हरि: स्वयं प्रपातु पूर्ण: परमेश्वरो महान् ।।
६
स्त्रात्वा जले क्षौमधर: कुशासन: पवित्रपाणि: कृतमन्त्रमार्जन: ।
स्मृत्वाथ नत्वा बलमच्युताग्रजं संधारयेद् वर्म समाहितो भवेत् ।।
७
गोलोकधामाधिपति: परेश्वर: परेषु मां पातु पवित्राकीर्तन: ।
भूमण्डलं सर्षपवद् विलक्ष्यते यन्मूर्ध्नि मां पातु स भूमिमण्डले ।।
८
सेनासु मां रक्षतु सीरपाणिर्युद्धे सदा रक्षतु मां हली च ।
दुर्गेषु चाव्यान्मुसली सदा मां वनेषु संकर्षण आदिदेव: ।।
९
कलिन्दजावेगहरो जलेषु नीलाम्बुरो रक्षतु मां सदाग्नौ ।
वायौ च रामाअवतु खे बलश्च महार्णवेअनन्तवपु: सदा माम् ।।
१०
श्रीवसुदेवोअवतु पर्वतेषु सहस्त्रशीर्षा च महाविवादे ।
रोगेषु मां रक्षतु रौहिणेयो मां कामपालोऽवतु वा विपत्सु ।।
Replies