devy uvāca
na yasya loke 'sty atiśāyanaḥ priyas
tathāpriyo deha-bhṛtāḿ priyātmanaḥ
tasmin samastātmani mukta-vairake
ṛte bhavantaḿ katamaḥ pratīpayet
SYNONYMS:
devī uvāca — the blessed goddess said; na — not; yasya — of whom; loke — in the material world; asti — is; atiśāyanaḥ — having no rival; priyaḥ — dear; tathā — so; apriyaḥ — enemy; deha-bhṛtām — bearing material bodies; priya-ātmanaḥ — who is the most beloved; tasmin — towards Lord Śiva; samasta-ātmani — the