saunaka uvaca
yad aha no bhavan suta
ksatta bhagavatottamah
cacara tirthani bhuvas
tyaktva bandhun sudustyajan
saunakah uvaca -- Sri Saunaka Muni said; yat -- as; aha -- you said; nah -- unto us; bhavan -- your good self; suta -- O Suta; ksatta -- Vidura; bhagavata-uttamah -- one of the topmost devotees of the Lord; cacara -- practiced; tirthani -- places of pilgrimage; bhuvah -- on the earth; tyaktva -- leaving aside; bandhun -- all relatives; su-dustyaj
