itthaṁ nṛ-tiryag-ṛṣi-deva-jhaṣāvatārair lokān vibhāvayasi haṁsi jagat pratīpān dharmaṁ mahā-puruṣa pāsi yugānuvṛttaṁ channaḥ kalau yad abhavas tri-yugo ’tha sa tvam
So here is a very specific statement about Śrī Caitanya Mahāprabhu, who is avatāra. Caitanya Mahāprabhu is the same Supreme Personality of Godhead, but He’s channa. Channa means covered, not directly, because He has appeared as a devotee. Avatāra… Rūpa Gosvāmī has found out that He’s avatāra of Kṛṣṇa. All the devotees, Sārvabhauma Bha