priyātmajānām asi subhru me matā
tathāpi mānaḿ na pituḥ prapatsyase
mad-āśrayāt kaḥ paritapyate yataḥ
SYNONYMS:
vyaktam — it is clear; tvam — you; utkṛṣṭa-gateḥ — having the best behavior; prajāpateḥ — of Prajāpati Dakṣa; priyā — the pet; ātmajānām — of the daughters; asi — you are; subhru — O you with the beautiful eyebrows; me — my; matā — considered; tathā api — yet; mānam — honor; na — not; pituḥ — from your father; pr