maitreya uvāca
bhavo bhavānyā nidhanaḿ prajāpater
asat-kṛtāyā avagamya nāradāt
sva-pārṣada-sainyaḿ ca tad-adhvararbhubhir
vidrāvitaḿ krodham apāram ādadhe
SYNONYMS:
maitreyaḥ uvāca — Maitreya said; bhavaḥ — Lord Śiva; bhavānyāḥ — of Satī; nidhanam — the death; prajāpateḥ — because of Prajāpati Dakṣa; asat-kṛtāyāḥ — having been insulted; avagamya — hearing about; nāradāt — from Nārada; sva-pārṣada-sainyam — the soldiers of his own associates; ca — and; tat-adhvara —