भगवद्गीता यथारूप 108 महत्त्वपूर्ण श्लोक
अध्याय छह ध्यानयोग
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दु:खहा ॥ 17 ॥
युक्त– नियमित;आहार– भोजन;विहारस्य– आमोद-प्रमोद का;युक्त– नियमित;चेष्टस्य– जीवन निर्वाह के लिए कर्म करने वाले का;कर्मसु– कर्म करने में;युक्त– नियमित;स्वप्न-अवबोधस्य– नींद तथा जागरण का;योगः– योगाभ्यास;भवति– होता है;दुःख-हा– कष्टों को नष्ट करने वाला।