भगवद्गीता यथारूप 108 महत्त्वपूर्ण श्लोक
अध्याय चार दिव्य ज्ञान
स एवायं मया तेSद्य योगः प्रोक्तः पुरातनः ।
भक्तोSसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ।। 3 ।।
सः– वही;एव– निश्चय ही;मया– मेरे द्वारा;ते– तुमसे;अद्य– आज;योगः– योगविद्या;प्रोक्तः– कही गयी;पुरातनः– अत्यन्त प्राचीन;भक्तः– भक्त;असि– हो;मे– मेरे;सखा– मित्र;च– भी;इति– अतः;रहस्यम्– रहस्य;एतत्– यह;उत्तमम्– दिव्य।

Glimpses of brilliant Sri Krishna Janmastami 2024 celebrations at my parents' in-laws place in Pune. Even at their advanced age it very inspiring that their devotion to Lord Krishna has been unflinching for over four decades.
