pretāvāseṣu ghoreṣu
pretair bhūta-gaṇair vṛtaḥ
aṭaty unmattavan nagno
vyupta-keśo hasan rudan
citā-bhasma-kṛta-snānaḥ
preta-srań-nrasthi-bhūṣaṇaḥ
śivāpadeśo hy aśivo
matto matta-jana-priyaḥ
patiḥ pramatha-nāthānāḿ
tamo-mātrātmakātmanām
SYNONYMS:
preta-āvāseṣu — at the burning places of dead bodies; ghoreṣu — horrible; pretaiḥ — by the Pretas; bhūta-gaṇaiḥ — by the Bhūtas; vṛtaḥ — accompanied by; aṭati — he wanders; unmatta-vat — like a madman; nagnaḥ — nake