tat tasya kainkaryam alam bhrtan no
viglapayaty anga yad ugrasenam
tisthan nisannam paramesthi-dhisnye
nyabodhayad deva nidharayeti
tat -- therefore; tasya -- His; kainkaryam -- service; alam -- of course; bhrtan -- the servitors; nah -- us; viglapayati -- gives pain; anga -- O Vidura; yat -- as much as; ugrasenam -- unto King Ugrasena; tisthan -- being seated; nisannam -- waiting upon Him; paramesthi-dhisnye -- on the royal throne; nyabodhayat -- submitt