Srimad-Bhagavatam - Canto 2 Chapter 2 Text 34
bhagavan brahma kartsnyena
trir anviksya manisaya
tad adhyavasyat kuta-stho
ratir atman yato bhavet
bhagavan -- the great personality Brahma; brahma -- the Vedas; kartsnyena -- by summarization; trih -- three times; anviksya -- scrutinizingly examined; manisaya -- with scholarly attention; tat -- that; adhyavasyat -- ascertained it; kuta-sthah -- with concentration of the mind; ratih -- attraction; atman (atmani)-unto the Supreme Personality of Godhead Sr


