VERSES MOST QUOTED BY SRILA PRABHUPADA


TIMES QUOTED

RANK IN LIST

VERSE

SOURCE

RANK IN 

THIS SOURCE

1400+

1

hare krsna hare krsna

Kali-S Upan

 

 

2

sarva-dharman parityajya

Bg 18.66

1

800+

3

janma karma ca me divyam

Bg 4.9

2

700+

4

isvarah paramah krsnah

BSm 5.1

1

600+

5

bahunam janmanam ante

Bg 7.19

3

 

6

brahma-bhutah prasannatma

Bg 18.54

4

 

7

dehino 'smin yatha dehe

Bg 2.13

5

500+

8

daivi hy esa guna-mayi

Bg 7.14

6

 

9

man-mana bhava mad-bhakto

Bg 9.34 / 18.65

7

 

10

prakrteh kriyamanani

Bg 3.27

8

 

11

janmady asya yatah

VSutra 1.1.2

 

 

12

isvarah sarva-bhutanam

Bg 18.61

9

 

13

sarvasya caham hrdi sannivisto

Bg 15.15

10

 

14

na te viduh svartha-gatim hi visnum

SB 7.5.31

1

 

15

athato brahma-jijnasa

VSutra 1.1.1

 

400+

16

na mam duskrtino mudhah

Bg 7.15

11

 

17

aham sarvasya prabhavo

Bg 10.8

12

 

18

na jayate mriyate va kadacin

Bg 2.20

13

 

19

ceto-darpana-marjanam

CC Ant 20.12

1

 

20

aham brahmasmi

Brhad A. Upan.

 

 

21

sarvopadhi-vinirmuktam

Narada Panc.

 

 

22

sa vai pumsam paro dharmo

SB 1.2.6

2

 

23

sravanam kirtanam visnoh

SB 7.5.23

3

 

24

nityo nityanam cetanas cetananam

Katha Upan.

 

 

25

mam ca yo 'vyabhicarena

Bg 14.26

14

 

26

bhoktaram yajna-tapasam

Bg 5.29

15

 

27

anyabhilasita-sunyam

BRS 1.1.11

 

 

28

harer nama harer nama

Brhad. N. Pur.

 

 

29

manusyanam sahasresu

Bg 7.3

16

 

30

tad-vijnanartham sa gurum evabhigacchet

Mund. Upan.

 

 

31

yasyatma-buddhih kunape tri-dhatuke

SB 10.84.13

 

 

32

evam parampara-praptam

Bg 4.2

4

 

33

indriyarthesu vairagyam

Bg 13.9

17

 

34

catur-varnyam maya srstam

Bg 4.13

18

 

35

mamaivamso jiva-loke

Bg 15.7

19

 

36

yada yada hi dharmasya

Bg 4.7

20

 

37

bhaktya mam abhijanati

Bg 18.55

21

 

38

na tasya karyam karanam ca vidyate

Sveta. Upan.

22

 

39

atah sri-krsna namadi

Padma Pur.

 

 

40

mayadhyaksena prakrtih

Bg 9.10

 

 

41

mattah parataram nanyat

Bg 7.7

23

 

42

vadanti tat tattva-vidas

SB 1.2.11

24

 

43

paritranaya sadhunam

Bg 4.8

5

 

44

yare dekha tare kaha, krsna upadesa

CC Mad 7.128

25

 

45

sarva-yonisu kaunteya

Bg 14.4

2

 

46

ete camsa-kalah pumsam

SB 1.3.28

26

 

47

ye 'nye 'ravindaksa vimukta-maninas

SB 10.2.32

6

200+

48

yoginam api sarvesam

Bg 6.47

7

 

49

tad viddhi pranipatena

Bg 4.34

27

 

50

patram puspam phalam toyam

Bg 9.26

28

 

51

vidya-vinaya-sampanne

Bg 5.18

29

 

52

param brahma param dhama

Bg 10.12

30

 

53

trnad api sunicena

CC Ant 20.21

31

 

54

isavasyam idam sarvam

Isa Upan.

3

 

55

tesam satata-yuktanam

Bg 10.10

32

 

56

dharmah svanusthitah pumsam

SB 1.2.8

8

 

57

mayy asakta-manah partha

Bg 7.1

33

 

58

purusah prakrti-stho hi

Bg 13.22

34

 

59

yajnarthat karmano 'yatra

Bg 3.9

35

 

60

bhumir apo 'nalo vayuh

Bg 7.4

36

 

61

nayam deho deha-bhajam nrloke

SB 5.5.1

9

 

62

janmady asya yato 'nvayad

SB 1.1.1

10

 

63

mam upetya punar janma

Bg 8.15

37

 

64

imam vivasvate yogam

Bg 4.1

38

 

65

yasyasti bhaktir bhagavaty akincana

SB 5.18.12

11

 

66

avajananti mam mudha

Bg 9.11

39

 

67

yanti deva-vrata devan

Bg 9.25

40

 

68

premanjana-cchurita bhakti-vilocanena

BSm 5.38

2

 

69

srnvatam sva-kathah krsnah

SB 1.2.17

12

 

70

matir na krsne paratah svato va

SB 7.5.30

13

 

71

bharata-bhumite haila manusya-janma-yara

CC Adi 9.41

4

 

72

krsna-varnam tvisakrsnam

SB 11.5.32

14

 

73

advaitam acyutam anadim ananta-rupam

BSm 5.33

3

 

74

ye yatha mam prapadyante

Bg 4.11

41

 

75

tarko 'pratisthah srutayo vibhinna

Mahabharata

 

 

76

karmana daiva-netrena

SB 3.31.1

15

 

77

jivera svarupa haya--krsnera nitya-dasa

CC Mad 20.108

5

 

78

bhuta-gramah sa evayam

Bg 8.19

42

 

79

mam hi partha vyapasritya

Bg 9.32

43

 

80

atah pumbhir dvija-srestha

SB 1.2.13

16

 

81

ananda-cinmaya-rasa-pratibhavitabhis

BSm 5.37

4

 

82

dharmam tu saksat bhagavat-pranitam

SB 6.3.19

17

 

83

maya tatam idam sarvam

Bg 9.4

44

 

84

brahmanda bhramite kona bhagyavan jiva

CC Mad 19.151

6

 

85

nunam pramattah kurute vikarma

SB 5.5.4

18

 

86

pumsah striya mithuni-bhavam etam

SB 5.5.8

19

 

87

eko 'py asau racayitum jagad-anda-kotim

BSm 5.35

5

 

88

ahara-nidra-bhaya-maithunam ca

Hitopadesa

 

 

89

na tad bhasayate suryo

Bg 15.6

45

 

90

dharmah projjhita-kaitavo 'tra

SB 1.1.2

20

 

91

kaumara acaret prajno

SB 7.6.1

21

 

92

vasudeve bhagavati

SB 1.2.7

22

100+

93

samo damas tapah saucam

Bg 18.42

46

 

94

yesam tv anta-gatam papam

Bg 7.28

47

 

95

tasmad gurum prapadyeta

SB 11.3.21

23

 

96

a-brahma-bhuvanal lokah

Bg 8.16

48

 

97

yasya prabha prabhavato jagad-anda-koti

BSm 5.40

6

 

98

tasyaiva hetoh prayateta kovido

SB 1.5.18

24

 

99

cintmani-prakara-sadmasu kalpa-vrksa

BSm 5.29

7

 

100

jnane prayasam udapasya namanta eva

SB 10.14.3

25

 

101

urdhvam gacchanti sattva-stha

Bg 14.18

49

 

102

apareyam itas tv anyam

Bg 7.5

50

 

103

yasya prasadad bhagavat-prasado

Gurvastakam 8

 

 

104

raso 'ham apsu kaunteya

Bg 7.8

51

 

105

satatam kirtayanto mam

Bg 9.14

52

 

106

ksipram bhavati dharmatma

Bg 9.31

53

 

107

brahma satyam jagan mithya

Shankara

 

 

108

yam yam vapi smaran bhavam

Bg 8.6

54

 

109

mahatmanas tu mam partha

Bg 9.13

55

 

110

api cet su-duracaro

Bg 9.30

56

 

111

annad bhavanti bhutani

Bg 3.14

57

 

112

jalaja nava-laksani

Padma Pur.

 

 

113

prayen alpayusah sabhya

SB 1.1.10

26

 

114

yan maithunadi-grhamedhi-sukham

SB 7.9.45

27

 

115

paras tasmat tu bhavo 'nyo

Bg 8.20

58

 

116

yam brahma-varunendra-rudra-marutah

SB 12.13.1

28

 

117

sa vai manah krsna-padaravindayor

SB 9.4.18

29

 

118

matra-sparsas tu kaunteya

Bg 2.14

59

 

119

acintya-bhedabheda-tattva

Sandarbhas

 

 

120

krsi-go-raksya-vanijyam

Bg 18.44

60

 

121

sa evayam maya te 'dya

Bg 4.3

61

 

122

na dhanam na janam na sundarim

CC Ant 20.29

7

 

123

tat sadhu manye 'sura-varya dehinam

SB 7.5.5

30

 

124

yasyaika-nisvasita-kalam athavalambhya

BSm 5.48

8

 

125

srotavyadini rajendra

SB 2.1.2

31

 

126

atha va bahunaitena

Bg 10.42

62

 

127

kaler dosa-nidhe rajan

SB 12.3.51

32

 

128

namo maha-vadanyaya

CC Mad 19.53

8

 

129

visaya vinivartante

Bg 2.59

63

 

130

nehabhikrama-naso 'sti

Bg 2.40

64

 

131

nasta-prayesu abhadresu

SB 1.2.18

33

 

132

samasrita ye pada-pallava-plavam

SB 10.14.58

34

 

133

ksetra-jnam capi mam vidhi

Bg 13.3

65

 

134

na me viduh sura-ganah

Bg 10.2

66

 

135

asocyan anvasocas tvam

Bg 2.11

67

 

136

janmana jayate sudrah

Unknown

 

 

137

tapasa brahmacaryena

SB 6.1.13

35

 

138

kamasya nendriya-pritir

SB 1.2.10

36

 

139

kamais tais tair hrta-jnanah

Bg 7.20

68

 

140

naivodvije para duratyaya-vaitaranyas

SB 7.9.43

37

 

141

naham prakasah sarvasya

Bg 7.25

69

 

142

prapya punya-krtam lokan

Bg 6.41

70

 

143

prthivite ache yata nagaradi-grama

CBhagavata

 

 

144

anasaktasya visayan

BRS 1.2.255

 

 

145

aisvarasya samagrasya

Visnu Pur.

 

 

146

varnasramacaravata

Visnu Pur.

 

 

147

yasya deve para bhaktir

Svet. Upan.

 

 

148

catur-vidha bhajante mam

Bg 7.16

71

 

149

sarvam khalv idam brahma 

Chand. Upan.

 

 

150

kiba vipra, kiba nyasi, sudra kene naya

CC Adi 8.128

9

 

151

yad yad acarati sresthas

Bg 3.21

72

 

152

anarthopasamam saksat

SB 1.7.6

38

 

153

nitya-siddha krsna-prema

CC Mad 22.107

10

 

154

amanitvam adambhitvam

Bg 13.8

73

 

155

nasto mohah smrtir labdha

Bg 18.73

74

 

156

kirata-hunandhra-pulinda-pulkasa

SB 2.4.18

39

 

157

mahat-sevam dvaram ahur vimuktes

SB 5.5.2

40

 

158

adau sraddha tatah sadhu-sanga

BRS 1.4.15

 

 

159

tada rajas-tamo-bhavah

SB 1.2.19

41

 

160

ajo 'pi sann avyayatma

Bg 4.6

75

 

161

asraddadhanah purusa

Bg 9.3

76

 

162

yac-caksur esa savita sakala-grahanam

BSm 5.52

9

 

163

sva-vid-varahostra-kharaih

SB 2.3.19

42

 

164

ananyas cintayanto mam

Bg 9.22

77

 

165

akamah sarva-kamo va

SB 2.3.10

43

 

166

satam prasangam mama virya-samvido

SB 3.25.25

44

 

167

krte yad dhyayato visnum

SB 12.3.52

45

 

168

srsti-sthiti-pralaya-sadhana-saktir eka

BSm 5.44

10

 

169

ittham satam brahma-sukhanubhutya

SB 10.12.11

44

 

170

svayambhur narada sambhuh

SB 6.3.20

45

 

171

raja-vidya raja-guhyam

Bg 9.2

10

 

172

prapancikataya buddhya

BRS 1.2.256

46

 

173

gurur na sa syat sva-jano na sa syat

SB 5.5.18

47

 

174

yah sastra-vidhim utsrjya

Bg 16.23

78

 

175

ramadi-murtisu kala-niyamena tisthan

BSm 5.39

48

 

176

saksad-dharitvena samasta-sastrair

Gurvastakam 7

79

 

177

bhaktih paresanubhavo viraktir

SB 11.2.42

11

 

178

parabhavas tavad abodha-jato

SB 5.5.5

49

 

179

namo brahmanya-devaya

Visnu Pur.

50

 

180

titiksavah karunikah

SB 3.25.21

51
E-mail me when people leave their comments –

You need to be a member of ISKCON Desire Tree | IDT to add comments!

Join ISKCON Desire Tree | IDT

Comments

  • Hare Krishna dear prabhu /mataji,
    please accept my humble obeisances. All glories to Srila Prabhupada.

    This is very useful for me and I appreciate IDT for providing this.

    However, i just want to highlight this one below.. For row no 150, CC Adi is referred instead of CC Madhya.

    kibā vipra, kibā nyāsī, śūdra kene naya

    Thank you,

    Your servant,
    Lilasuka Dasa
  • Sukadeva Gosvami continued: My dear King, the chanting of the holy name of the Lord is able to uproot even the reactions of the greatest sins. Therefore the chanting of the sankirtana movement is the most auspicious activity in the entire universe. Please try to understand this so that others will take it seriously.

This reply was deleted.