the golden road (1)

zHd0ssF.jpg?profile=RESIZE_400x

ārādhyo bhagavān vrajeśa-tanayas tad-dhāma vṛndāvanaṁ

ramya kaścid upāsanā vraja-vadhu-varga-vīrya kalpita

śrīmad-bhāgavatam amalaṁ purāṇaṁ premā pum-artho mahān

śrī-caitanya mahāprabhor matam idaṁ tatradaraḥ na paraḥ

“It is the conclusive opinion of Lord Caitanya that the most worshipable form of the Lord is that of Śrī Kṛṣṇa, the son of Nanda Mahārāja. Vṛndāvana Dhāma is the topmost worshipable abode. The highest and most pleasing type of worship of Kṛṣṇa is done by the vraja gopīs. Śrīmad-Bh

Read more…