GOVINDAASHTAKAM 

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् । गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम् । क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् । व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् । लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् । कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् । शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् । गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् । गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ 4 ॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् । शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् । चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् । व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् । सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ 6 ॥

कान्तं कारणकारणमादिमनादिं कालधनाभासम् । कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम्  । कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ 7 ॥

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहम् । कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् । वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ 8 ॥

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः । गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः । गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥

इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं . 

ACHYUTAASHTAKAM

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥

अच्युतं केशवं सत्यभामाधवं, माधवं श्रीधरं राधिका राधितम् । इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥

विष्णवे जिष्णवे शङ्कने चक्रिणे ,रुक्मिणी राहिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने,कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥

कृष्ण गोविन्द हे राम नारायण, श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज ,द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥

राक्षस क्षोभितः सीतया शोभितो, दण्डकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य सम्पूजितो राघवः पातु माम् ॥ 5 ॥

धेनुकारिष्टका‌உनिष्टिकृद्-द्वेषिहा, केशिहा कंसहृद्-वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ॥ 6 ॥

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं, प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् । वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥

कुञ्चितैः कुन्तलै भ्राजमानाननं, रत्नमौलिं लसत्-कुण्डलं गण्डयोः । हारकेयूरकं कङ्कण प्रोज्ज्वलं
किङ्किणी मञ्जुलं श्यामलं तं भजे ॥ 8 ॥

SRI RAMA MANGALASASANAM 

मङ्गलं कौसलेन्द्राय महनीय गुणात्मने ।चक्रवर्ति तनूजाय सार्वभौमाय मङ्गलम् ॥ 1 ॥

वेदवेदान्त वेद्याय मेघश्यामल मूर्तये ।पुंसां मोहन रूपाय पुण्यश्लोकाय मङ्गलम् ॥ 2 ॥

विश्वामित्रान्त रङ्गाय मिथिला नगरी पते ।भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 3 ॥

पित्रुभक्ताय सततं भातृभिः सह सीतया ।नन्दिताखिल लोकाय रामभद्राय मङ्गलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ 5 ॥

सौमित्रिणाच जानक्या चाप बाणासि धारिणे ।संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥ 6 ॥

दण्डकारण्य वासाय खरदूषण शत्रवे ।गृध्र राजाय भक्ताय मुक्ति दायास्तु मङ्गलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे । सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मङ्गलम् ॥ 8 ॥

हनुन्त्समवेताय हरीशाभीष्ट दायिने । वालि प्रमध नायास्तु महाधीराय मङ्गलम् ॥ 9 ॥

श्रीमते रघु वीराय सेतूल्लङ्घित सिन्धवे । जितराक्षस राजाय रणधीराय मङ्गलम् ॥ 10 ॥

विभीषण कृते प्रीत्या लङ्काभीष्ट प्रदायिने । सर्वलोक शरण्याय श्रीराघवाय मङ्गलम् ॥ 11 ॥

आगत्य नगरीं दिव्यामभिषिक्ताय सीतया । राजाधि राज राजाय रामभद्राय मङ्गलम् ॥ 12 ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने । जानकी प्राण नाथाय रघुनाथाय मङ्गलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे । महते मम नाथाय रघुनाथाय मङ्गलम् ॥ 14 ॥

मङ्गलाशासन परैर्मदाचार्य पुरोगमै ।सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मङ्गलम् ॥ 15 ॥

 

रम्यजा मातृ मुनिना मङ्गला शासनं कृतम् ।त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥

 

E-mail me when people leave their comments –

You need to be a member of ISKCON Desire Tree | IDT to add comments!

Join ISKCON Desire Tree | IDT