Bhaja Govindam by Adi Sankaracharya



 

Bhaja Govindam – from the immortal composition of Adi Sankaracharya, 10 verses of this hymn divinely rendedered.
 
 
It is said that Adi Shankaracharya, accompanied by his disciples, was walking along a street in Varanasi one day when he came across an aged scholar teaching the rules of Sanskrit grammar to his students by rote. Taking pity on him, Adi Shankaracharya went up to the scholar and advised him not to waste his time on grammar at his age but to turn his mind to God in worship and adoration, which became the origin for this hymn.
 
 
1
bhajagovindam bhajagovindam
govindam bhajamuuDhamate .
sampraapte sannihite kaale
nahi nahi rakshati Dukrijnkarane

2
mudha jahiihi dhanaagamatrishhnaam
kuru sadbuddhim manasi vitrishhnaamh
yallabhase nijakarmopaattam
vittam tena vinodaya chittamh

3
yaavadvittopaarjana saktah
staavannija parivaaro raktah
pashchaajjiivati jarjara dehe
vaartaam koapi na prichchhati gehe

4
maa kuru dhana jana yauvana garvam
harati nimeshhaatkaalah sarvamh
maayaamayamidamakhilam hitvaa
brahmapadam tvam pravisha viditvaa

5
sura mandira taru muula nivaasah
shayyaa bhuutala majinam vaasah .
sarva parigraha bhoga tyaagah
kasya sukham na karoti viraagah

6
bhagavadh giitaa kijnchidadhiitaa
gangaa jalalava kanikaapiitaa .
sakridapi yena muraari samarchaa
kriyate tasya yamena na charchaa

7
punarapi jananam punarapi maranam
punarapi jananii jathare shayanamh
iha satmsaare bahudustaare
kripayaa apaare paahi muraare

8
geyam gita naama sahasram
dhyeyam shriipati ruupamajasramh
neyam sajjana sange chittam
deyam diinajanaaya cha vittamh

9
arthamanartham bhaavaya nityam
naastitatah sukhaleshah satyamh
putraadapi dhana bhaajaam bhiitih
sarvatraishhaa vihiaa riitih

10
gurucharanaambuja nirbhara bhakatah
samsaaraadachiraadbhava muktah .
sendriyamaanasa niyamaadevam
drakshyasi nija hridayastham devamh

 
E-mail me when people leave their comments –

You need to be a member of ISKCON Desire Tree | IDT to add comments!

Join ISKCON Desire Tree | IDT

Comments

This reply was deleted.