Sort by
Volunteer
Q. 173. WHAT IS THE MOST PERFECT PROCESS OF ATONEMENT ?
A. BY SRILA PRABHUPADA.

naikāntikaḿ tad dhi kṛte 'pi niṣkṛte
manaḥ punar dhāvati ced asat-pathe
tat karma-nirhāram abhīpsatāḿ harer
guṇānuvādaḥ khalu sattva-bhāvanaḥ
SYNONYMS
na — not; aikāntik
Read more…
Volunteer
Q. 171. WHO CAN KNOW KRISHNA IN HIS FULL GLORY ?
A. BY SRILA PRABHUPADA.

sa veda dhātuḥ padavīḿ parasya
duranta-vīryasya rathāńga-pāṇeḥ
yo 'māyayā santatayānuvṛttyā
bhajeta tat-pāda-saroja-gandham
SYNONYMS
saḥ — He alone; veda — can know; dhātuḥ —
Read more…
Volunteer
Q. 177. WHO CAN UPROOT THE WEEDS OF SINFUL ACTIONS ?
A. BY SRILA PRABHUPADA.

kecit kevalayā bhaktyā
vāsudeva-parāyaṇāḥ
aghaḿ dhunvanti kārtsnyena
nīhāram iva bhāskaraḥ
SYNONYMS
kecit — some people; kevalayā bhaktyā — by executing unalloyed devotional s
Read more…
Volunteer
Q. 180. HOW CAN THE CONSCIOUSNESS BE PURIFIED ?
A. BY SRILA PRABHUPADA.

kathaḿ vinā roma-harṣaḿ
dravatā cetasā vinā
vinānandāśru-kalayā
śudhyed bhaktyā vināśayaḥ
SYNONYMS
katham — how; vinā — without; roma-harṣam — standing of the hairs on end; dravatā
Read more…
Volunteer
Q. 178. WHEN DOES REAL DEVOTION AND DEVOTIONAL SERVICE BEGIN ?
A. BY SRILA PRABHUPADA.

satāḿ prasańgān mama vīrya-saḿvido
bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ
taj-joṣaṇād āśv apavarga-vartmani
śraddhā ratir bhaktir anukramiṣyati
SYNONYMS
satām — of pure
Read more…
Volunteer
Q. 181. WHO CAN SWIM IN THE OCEAN OF NECTAR ?
A. BY SRILA PRABHUPADA.

yasya bhaktir bhagavati
harau niḥśreyaseśvare
vikrīḍato 'mṛtāmbhodhau
kiḿ kṣudraiḥ khātakodakaiḥ
SYNONYMS
yasya — of whom; bhaktiḥ — devotional service; bhagavati — to the Supreme P
Read more…
Volunteer
Q. 175. WHAT AWAKENS DEVOTIONAL SERVICE ?
A. BY SRILA PRABHUPADA.

na niṣkṛtair uditair brahma-vādibhis
tathā viśuddhyaty aghavān vratādibhiḥ
yathā harer nāma-padair udāhṛtais
tad uttamaśloka-guṇopalambhakam
SYNONYMS
na — not; niṣkṛtaiḥ — by the process
Read more…
Volunteer
Q. 172. HOW CAN ONE GAIN DISTASTE FOR SENSE GRATIFICATION ?
A. BY SRILA PRABHUPADA.

bhaktyā pumāñ jāta-virāga aindriyād
dṛṣṭa-śrutān mad-racanānucintayā
cittasya yatto grahaṇe yoga-yukto
yatiṣyate ṛjubhir yoga-mārgaiḥ
SYNONYMS
bhaktyā — by devot
Read more…
Volunteer
Q. 174. WHO DO NOT SUFFER FROM MATERIAL MISERIES ?
A. BY SRILA PRABHUPADA.

mad-āśrayāḥ kathā mṛṣṭāḥ
śṛṇvanti kathayanti ca
tapanti vividhās tāpā
naitān mad-gata-cetasaḥ
SYNONYMS
mat-āśrayāḥ — about Me; kathāḥ — stories; mṛṣṭāḥ — delightful; śṛṇvanti
Read more…