Sort by
                
                
            
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 218. HOW SHOULD A DISCIPLE SERVE THE SPIRITUAL MASTER ? part  3.
A.  BY  SRILA  PRABHUPADA.

śaucaḿ tapas titikṣāḿ ca
maunaḿ svādhyāyam ārjavam
brahmacaryam ahiḿsāḿ ca
samatvaḿ dvandva-saḿjñayoḥ
SYNONYMS
śaucam — cleanliness; tapaḥ — austerity; titikṣām —
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 222. WHAT BENEFITS CAN BE DERIVED FROM FIXING ONE`S CONSCIOUSNESS ON KRISHNA ?
A.  BY  SRILA  PRABHUPADA.

yadātmany arpitaḿ cittaḿ
śāntaḿ sattvopabṛḿhitam
dharmaḿ jñānaḿ sa vairāgyam
aiśvaryaḿ cābhipadyate
SYNONYMS
yadā — when; ātmani — in the Supreme Lo
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 217. WHAT IS THE NATURE OF THE SOUL ? part  4.
A.  BY  SRILA  PRABHUPADA.

jātasya hi dhruvo mṛtyur
dhruvaḿ janma mṛtasya ca
tasmād aparihārye 'rthe
na tvaḿ śocitum arhasi
SYNONYMS
jātasya — of one who has taken his birth; hi — certainly; dhruvaḥ — a fact;
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                 Q 214. WHAT IS THE OUTCOME OF ONE CONTEMPLATING ON SENSE OBJECTS ? WHAT DOES ANGER LEAD TO ?
A.  BY  SRILA  PRABHUPADA.
dhyāyato viṣayān puḿsaḥ
sańgas teṣūpajāyate
sańgāt sañjāyate kāmaḥ
kāmāt krodho 'bhijāyate
SYNONYMS
dhyāyataḥ — while contemplating; viṣ
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 219.  HOW DOES ONE ACT WHO TRANSCEND MATERIAL GOOD AND EVIL ?
A.  BY  SRILA  PRABHUPADA.

doṣa-buddhyobhayātīto
niṣedhān na nivartate
guṇa-buddhyā ca vihitaḿ
na karoti yathārbhakaḥ
SYNONYMS
doṣa-buddhyā — because of thinking that such action is wrong; ubha
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 217. WHAT IS THE NATURE OF THE SOUL ? part  3.
A.  BY  SRILA  PRABHUPADA.

nainaḿ chindanti śastrāṇi
nainaḿ dahati pāvakaḥ
na cainaḿ kledayanty āpo
na śoṣayati mārutaḥ
SYNONYMS
na — never; enam — this soul; chindanti — can cut to pieces; śastrāṇi — weapons
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 216.  HOW CAN A DEVOTEE EASILY CROSS OVER MAYA ?
A.  BY SRILA  PRABHUPADA.

iti bhāgavatān dharmān
śikṣan bhaktyā tad-utthayā
nārāyaṇa-paro māyām
añjas tarati dustarām
SYNONYMS
iti — thus; bhāgavatān dharmān — the science of devotional service; śikṣan — st
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 218. HOW SHOULD A DISCIPLE SERVE THE SPIRITUAL MASTER ? part 1.
A.  BY SRILA  PRABHUPADA.

tatra bhāgavatān dharmān
śikṣed gurv-ātma-daivataḥ
amāyayānuvṛttyā yais
tuṣyed ātmātma-do hariḥ
SYNONYMS
tatra — there (in the association of the spiritual master);
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 217.  WHAT IS THE NATURE OF THE SOUL ? part 1
A.  BY  SRILA  PRABHUPADA.

dehino 'smin yathā dehe
kaumāraḿ yauvanaḿ jarā
tathā dehāntara-prāptir
dhīras tatra na muhyati
SYNONYMS
dehinaḥ — of the embodied; asmin — in this; yathā — as; dehe — in the body; ka
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 217.  WHAT IS THE NATURE OF THE SOUL ? part 2.
A.  BY  SRILA  PRABHUPADA.

na jāyate mriyate vā kadācin
nāyaḿ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato 'yaḿ purāṇo
na hanyate hanyamāne śarīre
SYNONYMS
na — never; jāyate — takes birth; mriyate — dies;
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 220. WHAT SUBJECTS ARE DESCRIBED IN THE THE SRIMAD BHAGAVATAM ?
A.  BY  SRILA PRABHUPADA.

atra sargo visargaś ca
sthānaḿ poṣaṇam ūtayaḥ
manvantareśānukathā
nirodho muktir āśrayaḥ
daśamasya viśuddhy-arthaḿ
navānām iha lakṣaṇam
varṇayanti mahātmānaḥ
śrutenār
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 218. HOW SHOULD A DISCIPLE SERVE THE SPIRITUAL MASTER ? part 2.
A.  BY  SRILA  PRABHUPADA.

 
sarvato manaso 'sańgam
ādau sańgaḿ ca sādhuṣu
dayāḿ maitrīḿ praśrayaḿ ca
bhūteṣv addhā yathocitam
SYNONYMS
sarvataḥ — everywhere; manasaḥ — of the mind; asańgam —
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q 215.  WHAT IS THE POSITION OF ONE WHO IS NOT CONNECTED TO KRISHNA IN KRISHNA CONSCIOUSNESS ?
A.  BY  SRILA  PRABHUPADA.

nāsti buddhir ayuktasya
na cāyuktasya bhāvanā
na cābhāvayataḥ śāntir
aśāntasya kutaḥ sukham
SYNONYMS
na asti — there cannot be; buddhiḥ
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 207.  WHO SHOULD ONE OFFER EVERYTHING TO ?
A.  BY  SRILA  PRABHUPADA.

śravaṇaḿ kīrtanaḿ dhyānaḿ
harer adbhuta-karmaṇaḥ
janma-karma-guṇānāḿ ca
tad-arthe 'khila-ceṣṭitam
iṣṭaḿ dattaḿ tapo japtaḿ
vṛttaḿ yac cātmanaḥ priyam
dārān sutān gṛhān prāṇān
yat parasma
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 210. WHAT IS THE BEST FORM OF ASSOCIATION ?
A.  BY  SRILA  PRABHUPADA.

tulayāma lavenāpi
na svargaḿ nāpunar-bhavam
bhagavat-sańgi-sańgasya
martyānāḿ kim utāśiṣaḥ
SYNONYMS
tulayāma — to be balanced with; lavena — by a moment; api — even; na — never; svarg
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 196. HOW CAN ONE BE FIXED IN PERFECT KNOWLEDGE AND PERFECT CONSCIOUSNESS ?
A.  BY  SRILA  PRABHUPADA.

yaḥ sarvatrānabhisnehas
tat tat prāpya śubhāśubham
nābhinandati na dveṣṭi
tasya prajñā pratiṣṭhitā
SYNONYMS
yaḥ — one who; sarvatra — everywhere; anabhi
                                
Read more…
                                
                                    
                         
                    
                    
                        
                                      
                                         Volunteer
                                      
                                      	    Volunteer
                        
                        
                            
                                Q. 200.  HOW SHOULD ONE ENGAGE ONE`S MIND ? part 1.
A.  BY  SRILA  PRABHUPADA.

man-manā bhava mad-bhakto
mad-yājī māḿ namaskuru
mām evaiṣyasi yuktvaivam
ātmānaḿ mat-parāyaṇaḥ
SYNONYMS
mat-manāḥ — always thinking of Me; bhava — become; mat — My; bhaktaḥ — de
                                
Read more…