All Discussions (65)

Sort by
Volunteer

FIVE PRAYERS TO LORD KRISHNA.

(1)śrī kṛṣṇa jīyā mathurāvatīrṇasva-prema-dānaika-nitānta-kṛtyanānā-sumādhurya-mahā-nidhānasaḿvyañjitaiśvarya-kṛpā-mahattvā(2)parīkśit-pṛṣṭha-caritasarva-sevya-kathāmṛtakṛta-pāṇḍava-niṣṭaraparīkṣid-deha-gopana(3)bahir-antaḥ-sthitasādhusādhu-duḥkha-su

Read more…
1 Reply
Volunteer

KRISHNA KATHA.

oḿ ajñāna-timirāndhasyajñānāñjana-śalākayācakṣur unmīlitaḿ yenatasmai śrī-gurave namaḥśrī-caitanya-mano-'bhīṣṭaḿsthāpitaḿ yena bhū-talesvayaḿ rūpaḥ kadā mahyaḿdadāti sva-padāntikamI was born in the darkest ignorance,and my spiritual master opened my

Read more…
2 Replies
Volunteer

KRISHNA KATHA.

 

pañca-tattvātmakaḿ kṛṣṇaḿ
bhakta-rūpa-svarūpakam
bhaktāvatāraḿ bhaktākhyaḿ
namāmi bhakta-śaktikam

Let me offer my obeisances unto Lord Śrī Kṛṣṇa, who has manifested Himself in five as a devotee, expansion of a devotee, incarnation of a devotee, pure dev

Read more…
2 Replies
Volunteer

KRISHNA KATHA.

dehino 'smin yathā dehekaumāraḿ yauvanaḿ jarātathā dehāntara-prāptirdhīras tatra na muhyatiAs the embodied soul continuously passes, in this body, from boyhood to youth to old age, the soul similarly passes into another body at death. A sober person

Read more…
3 Replies